阿含部 | 本缘部 | 般若部 | 法华部·华严部 |宝积部 | 涅槃部 | 大集部 | 经集部 | 密教部 | 律部 | 释经论部 | 毗昙部 | 中观部 | 瑜伽部 | 论集部
经疏部 | 律疏部 | 论疏部 | 诸宗部 | 史传部 | 事汇部·外教部·目录部 | 古逸部·疑似部
当前位置:清净莲海大藏经(非赢利,纯公益网站) -> 新修大正藏 -> 密教部

TOP

胎藏梵字真言 【二卷】(二)
2017-07-26 15:40:51 来源:清净莲海佛学网 作者: 【 】 浏览:511次 评论:0

 


 
胎藏梵字真言下卷

力三昧。

na maḥ sa ma nta bu ddhā nāṃ a sa me tri sa me sa ma ye svā hā

法界生。

na maḥ sa ma nta bu ddhā nāṃ dha rma dha tu sva bha va ko haṃ

法轮。

na maḥ sa ma nta va jra ṇaṃ va jra tma ko haṃ

大惠刀。

na maḥ sa ma nta bu ddhā nāṃ ma hā kha dbha bi ra ja dha rma saṃ da rśa ka sa ha ja sa tkā ya da ṣṭi cche da ka ta thā ga tā bi mu kti ni rja ta bi rā ga dha rma ni rja ta hūṃ

法螺。

na maḥ sa ma nta bu ddhā nāṃ aṃ

莲花。

na maḥ sa ma nta bu ddhā nāṃ aḥ

金刚大惠。

na maḥ sa ma nta va jra ṇaṃ hūṃ

如来顶。

na maḥ sa ma nta bu ddhā nāṃ hūṃ hūṃ

毫相。

na maḥ sa ma nta bu ddhā nāṃ aḥ haṃ jaḥ

大鉢。

na maḥ sa ma nta bu ddhā nāṃ bhaḥ

施无畏。

na maḥ sa ma nta bu ddhā nāṃ sa rva thā ji na ji na bha ya nā śa na svā hā

与愿。

na maḥ sa ma nta bu ddhā nāṃ va ra da va jra tma ka svā hā

怖魔。

na maḥ sa ma nta bu ddhā nāṃ ma hā va mi va ti da śa va lo dbha ve ma hā me trya bhya dga ta svā hā

悲生愿。

na maḥ sa ma nta bu ddhā nāṃ ga ga na va ta la kṣa ṇa ka ru ḍo ma ya ta thā ga ta ca kṣuḥ svā hā

索。

na maḥ sa ma nta bu ddhā nāṃ he he ma hā pā śa pra sa rau dā rya sa tva dha tu bi mo ha ka ta thā ga tā dhi mu kti ni rja ta svā hā

鉤。

na maḥ sa ma nta bu ddhā nāṃ aḥ sa rva trā pra ti ha te ta thā ga tā ku śā bo dhi ca rya pa ri pū ra ka svā hā

如来心。

na maḥ sa ma nta bu ddhā nāṃ jñā no dbha va svā hā

脐。

na maḥ sa ma nta bu ddhā nāṃ a mṛ to dbha va svā hā

腰。

na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā saṃ bha va svā hā

藏。

na maḥ sa rva ta thā ga te bhyaḥ raṃ raṃ raḥ raḥ svā hā

大结界。

na maḥ sa ma nta bu ddhā nāṃ le bu pu ri bi ku ri bi ku ri svā hā

无堪忍大护。

na maḥ sa rva ta thā ga te bhyaḥ sa rva bha ya bi ga te bhyaḥ bi śva mu khe bhyaḥ sa rva □ ra kṣa maṃ hā va le sa rva ta thā ga tā pu rye ni rja te hūṃ hūṃ tra ṭ a pra ti ha te svā hā

普光。

na maḥ sa ma nta bu ddhā nāṃ jvā lā ma li ni ta thā ga tā rcṇi svā hā

如来甲。

na maḥ sa ma nta bu ddhā nāṃ pra ca ṇḍa va jra jvā la bi sphu ra hūṃ

如来舌。

na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā ji hva sa tya dha rma pra ti ṣṭi ta svā hā

如来语。

ta thā ga ta va ktra na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā ma hā va ktra bi śva ja na ma ho da ya svā hā

如来牙。

na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā daṃ ṣṭra ra sā gra saṃ prā pa ka sa rva ta thā ga tā bi ṣa ya saṃ bha va svā hā

如来辩说。

pra ti saṃ bi mu dra na maḥ sa ma nta bu ddhā nāṃ a ci ntya dbhu ta rū pa va ksa sa ma nta pra pta bi śu ddhā sva ra svā hā

如来十力。

na maḥ sa ma nta bu ddhā nāṃ da śa va loṃ ga dha ra hūṃ saṃ jaṃ svā hā

如来念处。

smṛ tyu pa sva na na maḥ sa ma nta bu ddhā nāṃ ta thā ga ta smṛ ti sa tva hi tvā bhya dga ti ga ga na sa mā sa ma svā hā

平等开悟。

sa ma ntā bo dhī ni na maḥ sa ma nta bu ddhā nāṃ sa rva dha rma sa ma ntā prā pta ta thā ga to nu ga ta svā hā

如来昧。

na maḥ sa ma nta bu ddhā nāṃ sa ma ntā nu ga ta bi ra ja dha rma ni rja ta ma hā ma hā svā hā

慈氏菩萨。

na maḥ sa ma nta bu ddhā nāṃ a ji taṃ ja ya sa rva sa tvā śa ya nu ga ta svā hā

虚空藏。

na maḥ sa ma nta bu ddhā nāṃ ā kā śa sa ma tā nu ga ta bi ci trāṃ va ra dha ra svā hā

除盖障。

na maḥ sa ma nta bu ddhā nāṃ āḥ sa rva hi tā bhyu dga ta traṃ traṃ raṃ raṃ svā hā

观自在。

na maḥ sa ma nta bu ddhā nāṃ sa rva ta thā ga tā va lo ki ta ka ru ṇa ma ya ra ra ra hūṃ jaḥ svā hā

得大势至。

na maḥ sa ma nta bu ddhā nāṃ jaṃ jaṃ saḥ svā hā

多罗菩萨。

na maḥ sa ma nta bu ddhā nāṃ tā re tā ri ṇi ka ru ṇe dbha ve svā hā

毘俱胝。

na maḥ sa ma nta bu ddhā nāṃ sa rva bha ya trā sa ni hūṃ spha ṭ ya svā hā

白处尊。

na maḥ sa ma nta bu ddhā nāṃ ta thā ga ta bi ṣa ya sa bha ve pa dma mā li ni svā hā

何耶[(萨-文+(立-一))/木]哩婆。

na maḥ sa ma nta bu ddhā nāṃ hūṃ kha da ya ḍhaṃ ja spha ṭ ya svā hā

地藏菩萨。

na maḥ sa ma nta bu ddhā nāṃ ha ha ha su ta nu svā hā

曼珠室哩。

na maḥ sa ma nta bu ddhā nāṃ he he ku mā ra ka bi mu kti pa thā svi ta sma ra sma ra pra ti jñāṃ svā hā

光网菩萨。

na maḥ sa ma nta bu ddhā nāṃ he he ku mā ra mā ya ga ta sva hā bhā va svi ta svā hā

无垢光。

na maḥ sa ma nta bu ddhā nāṃ hā ku mā ra bi ci tra ga ti ku mā ra ma nu sma ra svā hā

计设尼。

na maḥ sa ma nta bu ddhā nāṃ he he ku mā ri ke da yā jñā nāṃ sma ra pra ti jñā svā hā

乌波计始儞。

na maḥ sa ma nta bu ddhā nāṃ bhi nda ya jñā naṃ he ku mā ri ke svā hā

地惠幢。

va su ma tyā na maḥ sa ma nta bu ddhā nāṃ he sma ra jñā na ka tu svā hā

请召童子。

a ka rṣa ye na maḥ sa ma nta bu ddhā nāṃ a ka rṣa ya sa rva ku ru ā jñā ku mā □sya svā hā

不思议童子。

na maḥ sa ma nta bu ddhā nāṃ ā □ya nī ye svā hā

大爱乐亦名除疑怪。

ko ku ha li na maḥ sa ma nta bu ddhā nāṃ bi ma ti cche da ka svā hā

施无畏。

na maḥ sa ma nta bu ddhā nāṃ ā bha ya da da svā hā

除恶趣。

na maḥ sa ma nta bu ddhā nāṃ a bhyu ddha ra ṇi sa tvā dhā tuṃ svā hā

救护惠。

na maḥ sa ma nta bu ddhā nāṃ he ma hā ma ha sma ra pra ti jñāṃ svā hā

大慈生。

na maḥ sa ma nta bu ddhā nāṃ sva ce to dga ta svā hā

悲施润。

na maḥ sa ma nta bu ddhā nāṃ ka ru ṇḍe mre ḍi ta svā hā

除一切热恼。

na maḥ sa ma nta bu ddhā nāṃ he va ra da va ra prā pta svā hā

不思议惠。

na maḥ sa ma nta bu ddhā nāṃ sa rvā śā pa ri pū ra ka svā hā

地藏旗。

na maḥ sa ma nta bu ddhā nāṃ ha ha ha bi sma yo svā hā

宝处。

na maḥ sa ma nta bu ddhā nāṃ he ma hā ma ha svā hā

宝手。

na maḥ sa ma nta bu ddhā nāṃ ra ḍo □svā hā

持地。

na maḥ sa ma nta bu ddhā nāṃ dha ra ṇiṃ dha ra svā hā

宝印手。

na ra sa ma nta bu ddhā nāṃ ra tna ni ji ta svā hā

坚固意。

na maḥ sa ma nta bu ddhā nāṃ va jra saṃ bha va svā hā

虚空无垢。

na maḥ sa ma nta bu ddhā nāṃ ga ga nā nta go ca ra svā hā

虚空惠。

na maḥ sa ma nta bu ddhā nāṃ ca kra va rtti svā hā

莲花印。

ku va la ya svā hā mu drā pū rva tkiṃ ci di ṣa dvi ka si ta

清净惠。

na maḥ sa ma nta bu ddhā nāṃ dha rma saṃ bha va svā hā

行惠。

na maḥ sa ma nta bu ddhā nāṃ pa dma la ya svā hā

同前。

va jra sli ra bu ddheḥ pū rva va tma tra

金刚手。

na maḥ sa ma nta bu ddhā nāṃ va jra ka ra svā hā

执金刚。

na maḥ sa ma nta va jra ṇaṃ ca ṇḍa □hā ro ṣa □□

金刚拳。

na maḥ sa ma nta va jra ṇa spho ṭa ya va jra saṃ bha ve svā hā

无能胜。

na maḥ sa ma nta va jra ṇaṃ du rva rṣa ma hā ro ṣa ṇa kha da ya sa rvāṃ sta thā ga rā jñāṃ ku ru svā hā

阿毘目佉。

na maḥ sa ma nta va jra ṇaṃ he a bhi mu kha ma hā pra ca ṇḍa kha da ya kiṃ ca ra ya si sa ma ya ma nu sma ra svā hā

释迦牟尼鉢。

na maḥ sa ma nta bu ddhā nāṃ sa rva klo śa ni sū da na sa rva dha rma va śi rā prā pta ga ga na sa mā sa ma svā hā

一切佛顶。

na maḥ sa ma nta bu ddho nāṃ vaṃ vaṃ hūṃ hūṃ hūṃ pha ṭ svā hā

阿修罗。

na maḥ sa ma nta bu ddhā nāṃ ga ra la yaṃ svā hā

乾闥婆。

na maḥ sa ma nta bu ddhā nāṃ bi śu ddhā svā ra ra va hi ni svā hā

药叉。

ya kṣa na maḥ sa ma nta ba ddhā nāṃ ya kṣe śva ra svā hā

药叉女。

ya kṣi ṇī ya kṣa bi dyā dha ri svā hā

毘舍遮。

bi śā cā nāṃ na maḥ sa ma nta bu ddhā nāṃ pi śā ca ga ni svā hā

毘舍[这-言+支]。

pi śā cī na maḥ sa ma nta bu ddhā nāṃ pi ci pi ci svā hā

一切执曜。

sa rva gra ha na maḥ sa ma nta bu ddhā nāṃ gra hai śva rya

一切宿命。

sa rva ma kṣa trā na maḥ sa ma nta bu ddhā nāṃ ma kṣa tra ni rjya da nī ye svā hā

诸罗剎娑。

na maḥ sa ma nta bu ddhā nāṃ rā kṣa sā dhi pa ra ye svā hā

诸荼吉尼。

nū ki nī na maḥ sa ma nta bu ddhā nāṃ hrī haḥ svā hā

字轮 第五卷。

na maḥ sa ma nta bu ddhā nāṃ a

na maḥ sa ma nta bu ddhā nāṃ sa

na maḥ sa ma nta va jra ṇaṃ va

ka kha ga gha ca ccha ja rū

ṭa ṭha nu ḍha ta thā da dha

pa pha ba bha ya ra la va

śa ṣa sa ha kṣa

短呼皆上声此一转。

na maḥ sa ma nta bu ddhā nāṃ ā

na maḥ sa ma nta bu ddhā nāṃ

na maḥ sa ma nta va jra ṇaṃ

ka kha ga gha ca ccha ja jha

ṭa ṭha nu ḍha ta thā da dha

pa pha ba bha ya ra la va

śa ṣa sa ha kṣa

长呼也此去声右此一转。

na maḥ sa ma nta bu ddhā nāṃ aṃ

na maḥ sa ma nta bu ddhā nāṃ saṃ

na maḥ sa ma nta bu ddhā nāṃ vaṃ

kaṃ khaṃ gaṃ ghaṃ caṃ cchaṃ jaṃ jhaṃ

ṭaṃ ṭhaṃ nuṃ phaṃ taṃ thaṃ daṃ dhaṃ

paṃ phaṃ baṃ ḍhaṃ yaṃ raṃ laṃ vaṃ

śaṃ ṣya saṃ haṃ kṣaṃ

第一转皆带右此一转。

na maḥ sa ma nta bu ddhā nāṃ aḥ

na maḥ sa ma nta bu ddhā nāṃ saḥ

na maḥ sa ma nta va jra ṇaṃ vaḥ

kaḥ khaḥ gaḥ ghaḥ caḥ cchaḥ jaḥ jhaḥ

ṭaḥ ṭhaḥ ḍaḥ bhaḥ taḥ thaḥ daḥ dhaḥ

paḥ phaḥ baḥ bhaḥ yaḥ raḥ laḥ vaḥ

śaḥ ṣaḥ saḥ haḥ kṣaḥ

声呼皆入右一转。

ī i u ū e ai o au

ṭa jhe ṇa na ma ṭā ñā ṇā nā mā

ṅaṃ jhe ṇaṃ naṃ maṃ ṭaḥ ñaḥ ṇaḥ naḥ maḥ

大真言王。

na maḥ sa ma nta bu ddhā nāṃ a sa mā pta dha rma dhā tu

 ga tiṃ ga tā nāṃ sa rva thā

āṃ khaṃ aṃ aḥ

saṃ saḥ haṃ haḥ raṃ raḥ vaṃ vaḥ svā hā

hūṃ raṃ raḥ hra haḥ svā hā raṃ raḥ svā hā

□□□生。

na maḥ sa ma nta bu ddhā nāṃ raṃ raḥ svā hā

金刚不坏。

na maḥ sa ma nta bu ddhā nāṃ vaṃ vaḥ svā hā

莲花藏。

na maḥ sa ma nta bu ddhā nāṃ saṃ saḥ svā hā

万德庄严。

na maḥ sa ma nta bu ddhā nāṃ haṃ haḥ svā hā

一切支分生。

na maḥ sa ma nta bu ddhā nāṃ aṃ aḥ svā hā

世尊陀罗尼。

na maḥ sa ma nta bu ddhā nāṃ bu ddhā dhā ra ṇi dhā ra ya sa rvaṃ bha ga va ti ā kā ra va ti sa ma ye svā hā

法住真言。

na maḥ sa na nta bu ddhā nāṃ āḥ ve da vi de svā hā

迅疾持真言。

na maḥ sa ma nta bu ddhā nāṃ ma hā yo ga yo gi ni yo ge śva ri khaṃ ja rī ke svā hā

百光通照 下第六卷。

na maḥ sa ma nta bu ddhā nāṃ aṃ

加持句真言。

na maḥ sa ma nta bu ddhā nāṃ sa rva thā śiṃ śiṃ traṃ traṃ guṃ guṃ dha raṃ dha raṃ sphā pa ya sphā pa ya bu ddhā sa tya va dha rma sa tya vā ksaṃ gha sa tya ka vā svā ka vā hūṃ hūṃ □da bi de svā hā ṭha sa mā pta ṭha


书本云。


长承二年九月一日以御笔本奉书写毕云云件本隆海僧都本云云

    
交了

     
兴然本

Tags: 责任编辑:莲海法雨
首页 上一页 1 2 下一页 尾页 2/2/2
】【打印繁体】【关闭】 【返回顶部
上一篇大毘卢遮那成佛神变加持经莲华胎.. 下一篇青龙寺轨记 【一卷】
回向偈