阿含部 | 本缘部 | 般若部 | 法华部·华严部 |宝积部 | 涅槃部 | 大集部 | 经集部 | 密教部 | 律部 | 释经论部 | 毗昙部 | 中观部 | 瑜伽部 | 论集部
经疏部 | 律疏部 | 论疏部 | 诸宗部 | 史传部 | 事汇部·外教部·目录部 | 古逸部·疑似部
当前位置:清净莲海大藏经(非赢利,纯公益网站) -> 新修大正藏 -> 密教部

TOP

胎藏梵字真言 【二卷】(一)
2017-07-26 15:40:51 来源:清净莲海佛学网 作者: 【 】 浏览:505次 评论:0

大正新修大藏经 第18册  No.854


胎藏梵字真言上卷


【失译】


洒净真言。

 na maḥ sa ma nta bu ddhā nāṃ a pra ti sa me ga ga na sa me sa ma ntā nu ga te pra kṛ ti vi śu ddhe dha rma dhā tu vi śo dha ni svā hā

持地真言曰。

na maḥ sa ma nta bu ddhā nāṃ sa rva ta thā ga tā dhi ṣṭā nā dhi ṣṭi te a ca le vi ma le sma ra ṇe pra kṛ ti pa ri śu ddhe svā hā

持香水真言曰(押纸。已下经二具缘品)。

na maḥ sa ma nta bu ddhā nāṃ a gna ye svā hā

略奉持护摩真言曰。

na maḥ sa ma nta bu ddhā nāṃ aḥ ma hā śā nti ga ta śā nti ka ra pra śa ma dha rma ni rjja ta a bhā va svā hā va dha rsa sa □nā prā pta svā hā

大力大护明妃真言曰。

na maḥ sa rva ta thā ga te bhyo sa rva bha ya vi ga te bhyaḥ vi śva mu khe bhyaḥ sa rva thā haṃ khaṃ ra kṣa ma hā va le sa rva ta thā ga ta pu rye ni jja te hūṃ hūṃ trā ṭ trā ṭ a pra ni ha te svā hā

入佛三昧耶真言曰。

na maḥ sa ma nta bu ddhā nāṃ a sa me tri sa me sa ma ye svā hā

法界生真言曰。

na maḥ sa ma nta bu ddhā nāṃ dha rma dha tu svā hā va ko haṃ

金刚萨埵真言曰。

na maḥ sa ma nta va jra ṇāṃ va jra tma ko haṃ

金刚鎧真言曰。

na maḥ sa ma nta va jra ṇaṃ va jra ka va ca hūṃ

如来眼真言曰。

na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā ca kṣu rvya va lo ka ya svā hā

涂香真言曰。

na maḥ sa ma nta bu ddhā nāṃ vi śu ddha ga ndho dbha va svā hā

华供养真言曰。

na maḥ sa ma nta bu ddhā nāṃ ma hā mai trya bhyu dga te svā hā

烧香真言曰。

na maḥ sa ma nta bu ddhā nāṃ dha rma dha tva nu ga te svā hā

饮食真言曰。

na maḥ sa ma nta bu ddhā nāṃ a ra ra ka ra ra va li rda de ma hā va liḥ svā hā

灯明真言曰。

na maḥ sa ma nta bu ddhā nāṃ ta thā ga tā rci spha ra ṇa va bhā sa na ga ga nau dā rya svā hā

閼伽真言曰。

na maḥ sa ma nta bu ddhā nāṃ ga ga na sa mā sa ma svā hā

如来顶相真言曰。

na maḥ sa ma nta bu ddhā nāṃ ga ga nā na nta spha ra ṇa vi śu ddha dha rma ni jja te svā hā

如来甲真言曰。

na maḥ sa ma nta bu ddhā nāṃ pra ca ṇḍa va jra jvā la vi sphu ra hūṃ

如来舌真言。

na maḥ sa ma nta bu ddhā nāṃ ma hā ma hā ta thā ga tā ji hva sa tya dha rma pra ti ṣṭi ta svā hā

如来圆光真言曰。

na maḥ sa ma nta bu ddhā nāṃ jvā lā mā li ni ta thā ga tā rci svā hā

无碍力真言曰(押纸云。已下第二卷普通真言藏品)。

na maḥ sa ma nta bu ddhā nāṃ sa ma tā nu ga ta va ra ja dha rma ni rja ta ma hā ma ha svā hā

弥勒菩萨真言曰。

na maḥ sa ma nta bu ddhā nāṃ a ji taṃ ja ye sa rva sa tvā śa yā nu ga ta svā hā

虚空藏真言曰。

na maḥ sa ma nta bu ddhā nāṃ a kā śa sa ma tā nu ga tā vi ci trāṃ ba ra dha ra svā hā

除盖障真言曰。

na maḥ sa ma nta bu ddhā nāṃ aḥ sa tva hi tā bhyu dga ta traṃ traṃ raṃ raṃ svā hā

观自在真言曰。

na maḥ sa ma nta bu ddhā nāṃ sa rva ta thā ga tā va lo ki ta ka rū ṇa ma ya ra ra ra hūṃ jaḥ svā hā

得大势至真言曰。

na maḥ sa ma nta bu ddhā nāṃ ja ja saḥ svā hā

多罗尊真言曰。

na maḥ sa ma nta bu ddhā nāṃ ka rū ṇe dbha ve tā re tā ri ṇi svā hā

毘俱胝真言曰。

na maḥ sa ma nta bu ddhā nāṃ sa rva bha ya trā □□hūṃ spha ṭ ya svā hā

白处尊真言曰。

na maḥ sa ma nta bu ddhā nāṃ ta thā ga ta vi ṣa ya saṃ bha ve pa dma mā li ni svā hā

何耶揭嘌嚩真言曰。

na maḥ sa ma nta bu ddhā nāṃ hūṃ khā da ḍhaṃ jaṃ spha ṭ ya svā hā

地藏菩萨真言曰。

na maḥ sa ma nta bu ddhā nāṃ ha ha ha su ta nu svā hā

文殊师利真言曰。

na maḥ sa ma nta bu ddhā nāṃ he he ku mā ra ka vi mu kti pa tha svi ta sma ra pra ti jñāṃ svā hā

金刚手真言曰。

na maḥ sa ma nta va jra ṇaṃ ca ṇḍa ma hā ro ṣa ṇa hūṃ

忙莾计真言曰。

na maḥ sa ma nta va jra ṇaṃ tri ṭa tri ṭa ja yaṃ ti svā hā

金刚锁真言曰。

na maḥ sa ma nta va jra ṇaṃ hūṃ ba ndha ba ndha ya mo ṭa mo ṭa ya va jre dbha ve sa rva ttrā pra ti ha te svā hā

金刚月靨真言曰。

na maḥ sa ma nta va jra ṇaṃ hrīṃ hūṃ pha ṭa svā hā

金刚针真言曰。

na maḥ sa ma nta va jra ṇaṃ sa rva dha rmma ni ve dha ni va jra su ci va ra de svā hā

一切持金刚真言曰。

na maḥ sa ma nta va jra ṇaṃ hūṃ hūṃ hūṃ pha ṭ pha ṭ jaṃ jaṃ svā hā

一切奉教真言曰。

na maḥ sa ma nta va jra ṇaṃ he he hiṃ ci rā ya si gṛ hṇa gṛ hṇa khā da khā da pa ri pū ra ya sa rva kiṃ ka rā ṇaṃ svā pra ti jñā svā hā

释迦牟尼真言曰。

na maḥ sa ma nta bu ddhā nāṃ sa rva kle śa ni sa □na sa rva dha rmma va śi rā pra pta ga ga na sa mā sa ma   svā hā

毫相真言曰。

na maḥ sa ma nta bu ddhā nāṃ va rā de va ra prā pte hūṃ

一切诸佛顶真言曰。

na maḥ sa ma nta bu ddhā nāṃ vaṃ vaṃ vaṃ hūṃ hūṃ pha ṭ   svā hā

无能胜真言曰。

na maḥ sa ma nta bu ddhā nāṃ dhriṃ dhriṃ riṃ riṃ jiṃ jiṃ svā hā

无能胜妃真言曰。

na maḥ sa ma nta bu ddhā nāṃ a pā rā ji te ja yaṃ ti ta ḍi te svā hā

地神真言曰。

na maḥ sa ma nta bu ddhā nāṃ pṛ thi vyai svā hā

毘纽天真言曰。

na maḥ sa ma nta bu ddhā nāṃ vi ṣṇa ve svā hā

伊舍那天真言曰。

na maḥ sa ma nta bu ddhā nāṃ rū dra yā svā hā

风神真言曰。

na maḥ sa ma nta bu ddhā nāṃ vā ya ve svā hā

六美音天。

na maḥ sa ma nta bu ddhā nāṃ su ra svā tyai svā hā

罗剎主真言曰。

na maḥ sa ma nta bu ddhā nāṃ rā kṣa sā dhi pa ta ye svā hā

四阎魔真言曰。

na maḥ sa ma nta bu ddhā nāṃ vai va sva tā ya svā hā

三死王真言曰。

na maḥ sa ma nta bu ddhā nāṃ mṛ tya ve svā hā

黑夜神真言曰。

na maḥ sa ma nta bu ddhā nāṃ kā la rā ttrī ye svā hā

七母等真言曰。

na maḥ sa ma nta bu ddhā nāṃ ma tṛ bhyaḥ svā hā

释提桓因真言曰。

na maḥ sa ma nta bu ddhā nāṃ śa kra ya svā hā

嚩嚕拏龙真言曰。

na maḥ sa ma nta bu ddhā nāṃ a māṃ pa ta ye svā hā

五梵天真言曰。

na maḥ sa ma nta bu ddhā nāṃ pra ja pa ta ye

日天真言曰。

na maḥ sa ma nta bu ddhā nāṃ a di tyā ya svā hā

月天真言。

na maḥ sa ma nta bu ddhā nāṃ ca ndrā ya svā hā

十诸龙真言。

na maḥ sa ma nta bu ddhā nāṃ me gha śa nī ye svā hā

难陀跋难陀真言曰。

na maḥ sa ma nta bu ddhā nāṃ na nde pa na nda yasvā hā

虚空眼明妃真言曰。

na maḥ sa ma nta bu ddhā nāṃ ga ga na va ra la kṣa ṇe ga ga na sa ma ya sa rva to dga tā bhi sā ra saṃ bha ve jvā la nā mo ghā nāṃ svā hā

不动主真言曰。

na maḥ sa ma nta va jra ṇaṃ ca ḍo ma hā ro ṣa ṇa

spha ṭ ya hūṃ ttra ka hāṃ māṃ

降三世真言曰。

na maḥ sa ma nta va jra ṇaṃ ha ha ha vi sma ye sa rva ta thā ga tā vi ṣa ya saṃ bha va ttrai lo kya vi ja ya hūṃ jaḥ svā hā

声闻真言曰。

na maḥ sa ma nta bu ddhā nāṃ ke tu pra tya ya vi ga ta ka rma ni rja ta hūṃ

缘觉真言曰。

na maḥ sa ma nta bu ddhā nāṃ vaḥ

普一切诸佛菩萨心真言曰。

na maḥ sa ma nta bu ddhā nāṃ sa rva bu ddhā bo dhi sa tva hṛ da yaṃ nyā ve śa niṃ na maḥ sa rva vi de svā hā

普世明妃真言曰。

na maḥ sa ma nta bu ddhā nāṃ lo kā lo kā ka rā ya sa rva de va nā ga ya kṣa ga ndha rvā a su ra ga rū ḍa kiṃ da ra ma hā ra gā di hṛ da yā nyā ka rṣa ya vi ci tra ga ti svā hā

一切诸佛真言曰。

na maḥ sa ma nta bu ddhā nāṃ sa rva thā vi ma ti vi ki ra ṇā dha rma dhā tu ni rja ta saṃ saṃ ha svā hā

不可越守护门真言曰。

na maḥ sa ma nta bu ddhā nāṃ ḍa rdha rṣa ma hā ro ṣa ṇa khā da ya sa rvāṃ ta thā ga tā jriṃ ku rū svā hā

相向守护门真言曰。

na maḥ sa ma nta bu ddhā nāṃ a bhi mu kha he ma hā pra ca ḍo a bhi mu khā gṛ hṇa kha da ya ki ci ra ya si sa ma ya ma nu sma ra svā hā

大结界真言曰。

na maḥ sa ma nta bu ddhā nāṃ sa rva ttra nu ga te va nva ya sī maṃ ma hā sa ma ya ni rja te sma ra ṇa a pra ti ha de dha ka dha ka ca ra ca ra va nva da śa ddi śaṃ sa rva ta thā ga tā ḍa jñā te pra va ra dha rma la ddha bi ja ye bha ga va ti bi ku rū bi ku le le li pu ri svā hā

菩提心真言。

bo dhi a

菩提行真言。

ca ryā ā

成菩提真言曰。

saṃ bo dhi aṃ

涅槃真言曰。

ni rvā ṇa aḥ

降三世真言曰。

na maḥ sa ma nta va jra ṇaṃ tra lo kya bi ja ya hāḥ

不动尊真言曰。

na maḥ sa ma nta va jra ṇaṃ

无动尊真言曰。

a ca la na thāḥ

除盖障真言曰。

sa rva nī va ra ṇa bi ṣkā bhī

除盖障真言曰。

na maḥ sa ma nta bu ddhā nāṃ aḥ

观自在真言曰。

a va lo ki te śva ra saḥ

金刚手真言曰。

va jra pā ṇi va jra ṇaṃ vaḥ

文殊师利真言曰。

muṃ ju śrī bu ddha nāṃ maṃ

虚空眼真言曰。

ga ga na lo ca nā gaṃ

法界真言曰。

dha rma dhā traḥ raṃ

大勤勇真言。

ma hā vī raḥ khaṃ

水自在真言曰。

ja lai śva rā jaṃ

多罗尊真言曰。

tā rā de vī taṃ

毘俱胝真言曰。

bhyaḥ bhṛ ku ṭī

得大势至真言曰。

saṃ ma hā svā ma prā ptaḥ

白处尊真言曰。

paṃ pa ḍe ra vā si nī

何耶揭嘌嚩真言曰。

haṃ ha ya grī vaḥ

耶输陀罗真言曰。

yaṃ ya śo dha rā

宝手真言。

saṃ ra tna pā ṇi

光网真言曰。

jaṃ ja li nī pra bha

释迦牟尼真言曰。

bhaḥ śa kya mu ni

□佛顶真言曰。

hūṃ hūṃ saṃ huṃ hūṃ ṭrūṃ u ṣṇī ṣa tra yaṃ

白伞盖佛顶真言曰。

laṃ si tā ta pa tra

胜佛顶真言曰。

śaṃ ja yo ṣṇī ṣa

最胜佛顶真言曰。

śī sī vi ja yo ṣṇī ṣa

光聚佛顶真言。

trīṃ te je rā śi

除障佛顶真言。

hraṃ vi ki ra ṇa paṃ co ṣṇī ṣa

世明妃真言曰。

taṃ haṃ paṃ haṃ yaṃ bi dyā rā ṣṇī lo ke

无能胜真言曰。

huṃ a pa rā ji rā

地神真言曰。

bi pṛ thi vī

计设尼真言曰。

ki li ke śi nī

乌婆计设尼真言曰。

di li u pa ke śi nī

质多罗童子真言曰。

mi li ci trā

财惠童子真言曰。

hi li va su ma ti

除疑怪真言曰。

ha sa nāṃ hau ku ha li naḥ

施一切眾生无畏真言曰。

ra sa nāṃ sa rva sa tvā bha yaṃ da de

除一切恶趣真言曰。

□sa naṃ sa rva pā yā ja haḥ

哀愍惠真言曰。

□sa naṃ

大慈生真言。

ṭhaṃ ma hā mai trya bhyu dga ta

大□缠真言曰。

yaṃ ma hā ka rū ṇā pra ti ta

除一切热恼真言曰。

ī □rva dā ha pra śa mi na

不可思议真言曰。

ū a ci ntya ma ti da tta

地藏旗真言曰。

ha ha ha bi sa rva śā pa ri pū rā ka svā hā

宝处真言曰。

daṃ jaṃ ra tna ka ra

宝手真言曰。

ṣa ra tna pā ṇi

持地真言曰。

ṅaṃ dha ra ṇi nva ra ñaṃ

宝印手真言曰。

phaṃ ra tna mu drā ha sta

坚固意真言曰。

ṇāṃ dṛ ḍha dhyā śa ya

虚空无垢真言曰。

haṃ ga ga nā ma la

虚空惠真言曰。

riṃ ga ga na ma te

清净惠真言曰。

ga taṃ bi śu ddha ma te

行□真言曰。

dhi raṃ ri tra ma te

□惠真言曰。

□si ra bu ddhe

□。

□śrī ha vraṃ ki rā ṇā

诸菩萨所说真言曰。

kṣaḥ ḍa ta ra yaṃ kaṃ ya tho kta bo dhi sa tvā

净居真言曰。

na mo ra ma dha rma saṃ bha va bi bha va ka tha na saṃ saṃ sa te svā hā

净居天真言曰。

śu ddho va hā

罗剎婆真言曰。

kraṃ ke ri rā kṣa sa

诸荼吉尼真言曰。

hrīḥ haḥ ḍa ki nī nāṃ

药叉女真言曰。

ya kṣa bi dyā dha ri ya kṣi ṇī nāṃ

诸毘舍遮真言曰。

pi ci pi ci pi śā ci nī nāṃ

诸部多罗真言曰。

guṃ ī gu i maṃ saṃ te bhū tā nāṃ

诸阿修罗真言曰。

ra ṭaṃ ra ṭaṃ dhvaṃ taṃ mra a a pra

诸摩睺囉伽真言曰。

ga ra laṃ viṃ ra liṃ

摩睺罗伽真言曰。

ma ho ra ga

诸紧那罗真言曰。

ha kha sa naṃ bi ha sa naṃ ki nta ra ṇāṃ

诸人真言曰。

i cchā pa raṃ ma ḍo ma ye me sva hā ma nu ṣya ṇaṃ ṭha

无所不至真言曰 已下第三卷(押纸云。已下第三卷悉地出现品)。

na maḥ sa rva ta thā ga re bhyo bi śva mu khe bhyaḥ sa rva thā a ā aṃ aḥ

□空藏明妃真言曰。

na maḥ sa rva ta thā ga te bhyo vi śva mu khe bhyaḥ sa rva thā khaṃ u dga te spha ra hī maṃ ga ga na kaṃ svā hā

满足一切金刚字句真言曰。

na maḥ sa ma nta bu ddhā nāṃ aḥ bi ra hūṃ khaṃ

无碍力明妃真言曰(押纸云。已下第三卷转字轮マタラ行品)。

ta dya thā ga ga na sa me a pra ti sa me sa rva ta thā ga tā sa nta tṛ ga ga ga na sa ma  va ra la kṣa ṇe svā hā

救世者真言曰。

na maḥ sa ma nta bu ddhā nāṃ a

无能害力明妃真言曰。

na maḥ sa rva ta thā ga te bhyaḥ sa rva mu khe bhyaḥ a sa me pa ra me a ca le ga ga ne sma ra ṇe sa rva trā nu ga te svā hā

置字句。

na maḥ sa ma nta bu ddhā nāṃ maṃ

已下第四卷。

Tags: 责任编辑:莲海法雨
首页 上一页 1 2 下一页 尾页 1/2/2
】【打印繁体】【关闭】 【返回顶部
上一篇大毘卢遮那成佛神变加持经莲华胎.. 下一篇青龙寺轨记 【一卷】
回向偈